Declension table of ?śāstrārambhasamarthana

Deva

NeuterSingularDualPlural
Nominativeśāstrārambhasamarthanam śāstrārambhasamarthane śāstrārambhasamarthanāni
Vocativeśāstrārambhasamarthana śāstrārambhasamarthane śāstrārambhasamarthanāni
Accusativeśāstrārambhasamarthanam śāstrārambhasamarthane śāstrārambhasamarthanāni
Instrumentalśāstrārambhasamarthanena śāstrārambhasamarthanābhyām śāstrārambhasamarthanaiḥ
Dativeśāstrārambhasamarthanāya śāstrārambhasamarthanābhyām śāstrārambhasamarthanebhyaḥ
Ablativeśāstrārambhasamarthanāt śāstrārambhasamarthanābhyām śāstrārambhasamarthanebhyaḥ
Genitiveśāstrārambhasamarthanasya śāstrārambhasamarthanayoḥ śāstrārambhasamarthanānām
Locativeśāstrārambhasamarthane śāstrārambhasamarthanayoḥ śāstrārambhasamarthaneṣu

Compound śāstrārambhasamarthana -

Adverb -śāstrārambhasamarthanam -śāstrārambhasamarthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria