Declension table of ?śāsanavāhakā

Deva

FeminineSingularDualPlural
Nominativeśāsanavāhakā śāsanavāhake śāsanavāhakāḥ
Vocativeśāsanavāhake śāsanavāhake śāsanavāhakāḥ
Accusativeśāsanavāhakām śāsanavāhake śāsanavāhakāḥ
Instrumentalśāsanavāhakayā śāsanavāhakābhyām śāsanavāhakābhiḥ
Dativeśāsanavāhakāyai śāsanavāhakābhyām śāsanavāhakābhyaḥ
Ablativeśāsanavāhakāyāḥ śāsanavāhakābhyām śāsanavāhakābhyaḥ
Genitiveśāsanavāhakāyāḥ śāsanavāhakayoḥ śāsanavāhakānām
Locativeśāsanavāhakāyām śāsanavāhakayoḥ śāsanavāhakāsu

Adverb -śāsanavāhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria