Declension table of ?śāsanahāraka

Deva

MasculineSingularDualPlural
Nominativeśāsanahārakaḥ śāsanahārakau śāsanahārakāḥ
Vocativeśāsanahāraka śāsanahārakau śāsanahārakāḥ
Accusativeśāsanahārakam śāsanahārakau śāsanahārakān
Instrumentalśāsanahārakeṇa śāsanahārakābhyām śāsanahārakaiḥ śāsanahārakebhiḥ
Dativeśāsanahārakāya śāsanahārakābhyām śāsanahārakebhyaḥ
Ablativeśāsanahārakāt śāsanahārakābhyām śāsanahārakebhyaḥ
Genitiveśāsanahārakasya śāsanahārakayoḥ śāsanahārakāṇām
Locativeśāsanahārake śāsanahārakayoḥ śāsanahārakeṣu

Compound śāsanahāraka -

Adverb -śāsanahārakam -śāsanahārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria