Declension table of ?śārvavarmikā

Deva

FeminineSingularDualPlural
Nominativeśārvavarmikā śārvavarmike śārvavarmikāḥ
Vocativeśārvavarmike śārvavarmike śārvavarmikāḥ
Accusativeśārvavarmikām śārvavarmike śārvavarmikāḥ
Instrumentalśārvavarmikayā śārvavarmikābhyām śārvavarmikābhiḥ
Dativeśārvavarmikāyai śārvavarmikābhyām śārvavarmikābhyaḥ
Ablativeśārvavarmikāyāḥ śārvavarmikābhyām śārvavarmikābhyaḥ
Genitiveśārvavarmikāyāḥ śārvavarmikayoḥ śārvavarmikāṇām
Locativeśārvavarmikāyām śārvavarmikayoḥ śārvavarmikāsu

Adverb -śārvavarmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria