Declension table of ?śārvavarmika

Deva

NeuterSingularDualPlural
Nominativeśārvavarmikam śārvavarmike śārvavarmikāṇi
Vocativeśārvavarmika śārvavarmike śārvavarmikāṇi
Accusativeśārvavarmikam śārvavarmike śārvavarmikāṇi
Instrumentalśārvavarmikeṇa śārvavarmikābhyām śārvavarmikaiḥ
Dativeśārvavarmikāya śārvavarmikābhyām śārvavarmikebhyaḥ
Ablativeśārvavarmikāt śārvavarmikābhyām śārvavarmikebhyaḥ
Genitiveśārvavarmikasya śārvavarmikayoḥ śārvavarmikāṇām
Locativeśārvavarmike śārvavarmikayoḥ śārvavarmikeṣu

Compound śārvavarmika -

Adverb -śārvavarmikam -śārvavarmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria