Declension table of ?śārmaṇa

Deva

MasculineSingularDualPlural
Nominativeśārmaṇaḥ śārmaṇau śārmaṇāḥ
Vocativeśārmaṇa śārmaṇau śārmaṇāḥ
Accusativeśārmaṇam śārmaṇau śārmaṇān
Instrumentalśārmaṇena śārmaṇābhyām śārmaṇaiḥ śārmaṇebhiḥ
Dativeśārmaṇāya śārmaṇābhyām śārmaṇebhyaḥ
Ablativeśārmaṇāt śārmaṇābhyām śārmaṇebhyaḥ
Genitiveśārmaṇasya śārmaṇayoḥ śārmaṇānām
Locativeśārmaṇe śārmaṇayoḥ śārmaṇeṣu

Compound śārmaṇa -

Adverb -śārmaṇam -śārmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria