Declension table of ?śārkarīdhāna

Deva

MasculineSingularDualPlural
Nominativeśārkarīdhānaḥ śārkarīdhānau śārkarīdhānāḥ
Vocativeśārkarīdhāna śārkarīdhānau śārkarīdhānāḥ
Accusativeśārkarīdhānam śārkarīdhānau śārkarīdhānān
Instrumentalśārkarīdhānena śārkarīdhānābhyām śārkarīdhānaiḥ śārkarīdhānebhiḥ
Dativeśārkarīdhānāya śārkarīdhānābhyām śārkarīdhānebhyaḥ
Ablativeśārkarīdhānāt śārkarīdhānābhyām śārkarīdhānebhyaḥ
Genitiveśārkarīdhānasya śārkarīdhānayoḥ śārkarīdhānānām
Locativeśārkarīdhāne śārkarīdhānayoḥ śārkarīdhāneṣu

Compound śārkarīdhāna -

Adverb -śārkarīdhānam -śārkarīdhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria