Declension table of ?śāripaṭṭa

Deva

MasculineSingularDualPlural
Nominativeśāripaṭṭaḥ śāripaṭṭau śāripaṭṭāḥ
Vocativeśāripaṭṭa śāripaṭṭau śāripaṭṭāḥ
Accusativeśāripaṭṭam śāripaṭṭau śāripaṭṭān
Instrumentalśāripaṭṭena śāripaṭṭābhyām śāripaṭṭaiḥ śāripaṭṭebhiḥ
Dativeśāripaṭṭāya śāripaṭṭābhyām śāripaṭṭebhyaḥ
Ablativeśāripaṭṭāt śāripaṭṭābhyām śāripaṭṭebhyaḥ
Genitiveśāripaṭṭasya śāripaṭṭayoḥ śāripaṭṭānām
Locativeśāripaṭṭe śāripaṭṭayoḥ śāripaṭṭeṣu

Compound śāripaṭṭa -

Adverb -śāripaṭṭam -śāripaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria