Declension table of ?śārīrasthāna

Deva

NeuterSingularDualPlural
Nominativeśārīrasthānam śārīrasthāne śārīrasthānāni
Vocativeśārīrasthāna śārīrasthāne śārīrasthānāni
Accusativeśārīrasthānam śārīrasthāne śārīrasthānāni
Instrumentalśārīrasthānena śārīrasthānābhyām śārīrasthānaiḥ
Dativeśārīrasthānāya śārīrasthānābhyām śārīrasthānebhyaḥ
Ablativeśārīrasthānāt śārīrasthānābhyām śārīrasthānebhyaḥ
Genitiveśārīrasthānasya śārīrasthānayoḥ śārīrasthānānām
Locativeśārīrasthāne śārīrasthānayoḥ śārīrasthāneṣu

Compound śārīrasthāna -

Adverb -śārīrasthānam -śārīrasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria