Declension table of ?śārīrakamīmāṃsānyāyasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeśārīrakamīmāṃsānyāyasaṅgrahaḥ śārīrakamīmāṃsānyāyasaṅgrahau śārīrakamīmāṃsānyāyasaṅgrahāḥ
Vocativeśārīrakamīmāṃsānyāyasaṅgraha śārīrakamīmāṃsānyāyasaṅgrahau śārīrakamīmāṃsānyāyasaṅgrahāḥ
Accusativeśārīrakamīmāṃsānyāyasaṅgraham śārīrakamīmāṃsānyāyasaṅgrahau śārīrakamīmāṃsānyāyasaṅgrahān
Instrumentalśārīrakamīmāṃsānyāyasaṅgraheṇa śārīrakamīmāṃsānyāyasaṅgrahābhyām śārīrakamīmāṃsānyāyasaṅgrahaiḥ śārīrakamīmāṃsānyāyasaṅgrahebhiḥ
Dativeśārīrakamīmāṃsānyāyasaṅgrahāya śārīrakamīmāṃsānyāyasaṅgrahābhyām śārīrakamīmāṃsānyāyasaṅgrahebhyaḥ
Ablativeśārīrakamīmāṃsānyāyasaṅgrahāt śārīrakamīmāṃsānyāyasaṅgrahābhyām śārīrakamīmāṃsānyāyasaṅgrahebhyaḥ
Genitiveśārīrakamīmāṃsānyāyasaṅgrahasya śārīrakamīmāṃsānyāyasaṅgrahayoḥ śārīrakamīmāṃsānyāyasaṅgrahāṇām
Locativeśārīrakamīmāṃsānyāyasaṅgrahe śārīrakamīmāṃsānyāyasaṅgrahayoḥ śārīrakamīmāṃsānyāyasaṅgraheṣu

Compound śārīrakamīmāṃsānyāyasaṅgraha -

Adverb -śārīrakamīmāṃsānyāyasaṅgraham -śārīrakamīmāṃsānyāyasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria