Declension table of ?śārīrakabhāṣyavyākhyā

Deva

FeminineSingularDualPlural
Nominativeśārīrakabhāṣyavyākhyā śārīrakabhāṣyavyākhye śārīrakabhāṣyavyākhyāḥ
Vocativeśārīrakabhāṣyavyākhye śārīrakabhāṣyavyākhye śārīrakabhāṣyavyākhyāḥ
Accusativeśārīrakabhāṣyavyākhyām śārīrakabhāṣyavyākhye śārīrakabhāṣyavyākhyāḥ
Instrumentalśārīrakabhāṣyavyākhyayā śārīrakabhāṣyavyākhyābhyām śārīrakabhāṣyavyākhyābhiḥ
Dativeśārīrakabhāṣyavyākhyāyai śārīrakabhāṣyavyākhyābhyām śārīrakabhāṣyavyākhyābhyaḥ
Ablativeśārīrakabhāṣyavyākhyāyāḥ śārīrakabhāṣyavyākhyābhyām śārīrakabhāṣyavyākhyābhyaḥ
Genitiveśārīrakabhāṣyavyākhyāyāḥ śārīrakabhāṣyavyākhyayoḥ śārīrakabhāṣyavyākhyāṇām
Locativeśārīrakabhāṣyavyākhyāyām śārīrakabhāṣyavyākhyayoḥ śārīrakabhāṣyavyākhyāsu

Adverb -śārīrakabhāṣyavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria