Declension table of ?śārīrakabhāṣyanyāyavārttika

Deva

NeuterSingularDualPlural
Nominativeśārīrakabhāṣyanyāyavārttikam śārīrakabhāṣyanyāyavārttike śārīrakabhāṣyanyāyavārttikāni
Vocativeśārīrakabhāṣyanyāyavārttika śārīrakabhāṣyanyāyavārttike śārīrakabhāṣyanyāyavārttikāni
Accusativeśārīrakabhāṣyanyāyavārttikam śārīrakabhāṣyanyāyavārttike śārīrakabhāṣyanyāyavārttikāni
Instrumentalśārīrakabhāṣyanyāyavārttikena śārīrakabhāṣyanyāyavārttikābhyām śārīrakabhāṣyanyāyavārttikaiḥ
Dativeśārīrakabhāṣyanyāyavārttikāya śārīrakabhāṣyanyāyavārttikābhyām śārīrakabhāṣyanyāyavārttikebhyaḥ
Ablativeśārīrakabhāṣyanyāyavārttikāt śārīrakabhāṣyanyāyavārttikābhyām śārīrakabhāṣyanyāyavārttikebhyaḥ
Genitiveśārīrakabhāṣyanyāyavārttikasya śārīrakabhāṣyanyāyavārttikayoḥ śārīrakabhāṣyanyāyavārttikānām
Locativeśārīrakabhāṣyanyāyavārttike śārīrakabhāṣyanyāyavārttikayoḥ śārīrakabhāṣyanyāyavārttikeṣu

Compound śārīrakabhāṣyanyāyavārttika -

Adverb -śārīrakabhāṣyanyāyavārttikam -śārīrakabhāṣyanyāyavārttikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria