Declension table of ?śārīrakabhāṣya

Deva

NeuterSingularDualPlural
Nominativeśārīrakabhāṣyam śārīrakabhāṣye śārīrakabhāṣyāṇi
Vocativeśārīrakabhāṣya śārīrakabhāṣye śārīrakabhāṣyāṇi
Accusativeśārīrakabhāṣyam śārīrakabhāṣye śārīrakabhāṣyāṇi
Instrumentalśārīrakabhāṣyeṇa śārīrakabhāṣyābhyām śārīrakabhāṣyaiḥ
Dativeśārīrakabhāṣyāya śārīrakabhāṣyābhyām śārīrakabhāṣyebhyaḥ
Ablativeśārīrakabhāṣyāt śārīrakabhāṣyābhyām śārīrakabhāṣyebhyaḥ
Genitiveśārīrakabhāṣyasya śārīrakabhāṣyayoḥ śārīrakabhāṣyāṇām
Locativeśārīrakabhāṣye śārīrakabhāṣyayoḥ śārīrakabhāṣyeṣu

Compound śārīrakabhāṣya -

Adverb -śārīrakabhāṣyam -śārīrakabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria