Declension table of ?śārṅgapakṣin

Deva

MasculineSingularDualPlural
Nominativeśārṅgapakṣī śārṅgapakṣiṇau śārṅgapakṣiṇaḥ
Vocativeśārṅgapakṣin śārṅgapakṣiṇau śārṅgapakṣiṇaḥ
Accusativeśārṅgapakṣiṇam śārṅgapakṣiṇau śārṅgapakṣiṇaḥ
Instrumentalśārṅgapakṣiṇā śārṅgapakṣibhyām śārṅgapakṣibhiḥ
Dativeśārṅgapakṣiṇe śārṅgapakṣibhyām śārṅgapakṣibhyaḥ
Ablativeśārṅgapakṣiṇaḥ śārṅgapakṣibhyām śārṅgapakṣibhyaḥ
Genitiveśārṅgapakṣiṇaḥ śārṅgapakṣiṇoḥ śārṅgapakṣiṇām
Locativeśārṅgapakṣiṇi śārṅgapakṣiṇoḥ śārṅgapakṣiṣu

Compound śārṅgapakṣi -

Adverb -śārṅgapakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria