Declension table of ?śārṅgajagdha

Deva

NeuterSingularDualPlural
Nominativeśārṅgajagdham śārṅgajagdhe śārṅgajagdhāni
Vocativeśārṅgajagdha śārṅgajagdhe śārṅgajagdhāni
Accusativeśārṅgajagdham śārṅgajagdhe śārṅgajagdhāni
Instrumentalśārṅgajagdhena śārṅgajagdhābhyām śārṅgajagdhaiḥ
Dativeśārṅgajagdhāya śārṅgajagdhābhyām śārṅgajagdhebhyaḥ
Ablativeśārṅgajagdhāt śārṅgajagdhābhyām śārṅgajagdhebhyaḥ
Genitiveśārṅgajagdhasya śārṅgajagdhayoḥ śārṅgajagdhānām
Locativeśārṅgajagdhe śārṅgajagdhayoḥ śārṅgajagdheṣu

Compound śārṅgajagdha -

Adverb -śārṅgajagdham -śārṅgajagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria