Declension table of ?śārṅgadharīya

Deva

NeuterSingularDualPlural
Nominativeśārṅgadharīyam śārṅgadharīye śārṅgadharīyāṇi
Vocativeśārṅgadharīya śārṅgadharīye śārṅgadharīyāṇi
Accusativeśārṅgadharīyam śārṅgadharīye śārṅgadharīyāṇi
Instrumentalśārṅgadharīyeṇa śārṅgadharīyābhyām śārṅgadharīyaiḥ
Dativeśārṅgadharīyāya śārṅgadharīyābhyām śārṅgadharīyebhyaḥ
Ablativeśārṅgadharīyāt śārṅgadharīyābhyām śārṅgadharīyebhyaḥ
Genitiveśārṅgadharīyasya śārṅgadharīyayoḥ śārṅgadharīyāṇām
Locativeśārṅgadharīye śārṅgadharīyayoḥ śārṅgadharīyeṣu

Compound śārṅgadharīya -

Adverb -śārṅgadharīyam -śārṅgadharīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria