Declension table of ?śārṅgāyudha

Deva

MasculineSingularDualPlural
Nominativeśārṅgāyudhaḥ śārṅgāyudhau śārṅgāyudhāḥ
Vocativeśārṅgāyudha śārṅgāyudhau śārṅgāyudhāḥ
Accusativeśārṅgāyudham śārṅgāyudhau śārṅgāyudhān
Instrumentalśārṅgāyudhena śārṅgāyudhābhyām śārṅgāyudhaiḥ śārṅgāyudhebhiḥ
Dativeśārṅgāyudhāya śārṅgāyudhābhyām śārṅgāyudhebhyaḥ
Ablativeśārṅgāyudhāt śārṅgāyudhābhyām śārṅgāyudhebhyaḥ
Genitiveśārṅgāyudhasya śārṅgāyudhayoḥ śārṅgāyudhānām
Locativeśārṅgāyudhe śārṅgāyudhayoḥ śārṅgāyudheṣu

Compound śārṅgāyudha -

Adverb -śārṅgāyudham -śārṅgāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria