Declension table of ?śāradvatī

Deva

FeminineSingularDualPlural
Nominativeśāradvatī śāradvatyau śāradvatyaḥ
Vocativeśāradvati śāradvatyau śāradvatyaḥ
Accusativeśāradvatīm śāradvatyau śāradvatīḥ
Instrumentalśāradvatyā śāradvatībhyām śāradvatībhiḥ
Dativeśāradvatyai śāradvatībhyām śāradvatībhyaḥ
Ablativeśāradvatyāḥ śāradvatībhyām śāradvatībhyaḥ
Genitiveśāradvatyāḥ śāradvatyoḥ śāradvatīnām
Locativeśāradvatyām śāradvatyoḥ śāradvatīṣu

Compound śāradvati - śāradvatī -

Adverb -śāradvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria