Declension table of ?śāradāsahasranāman

Deva

NeuterSingularDualPlural
Nominativeśāradāsahasranāma śāradāsahasranāmnī śāradāsahasranāmāni
Vocativeśāradāsahasranāman śāradāsahasranāma śāradāsahasranāmnī śāradāsahasranāmāni
Accusativeśāradāsahasranāma śāradāsahasranāmnī śāradāsahasranāmāni
Instrumentalśāradāsahasranāmnā śāradāsahasranāmabhyām śāradāsahasranāmabhiḥ
Dativeśāradāsahasranāmne śāradāsahasranāmabhyām śāradāsahasranāmabhyaḥ
Ablativeśāradāsahasranāmnaḥ śāradāsahasranāmabhyām śāradāsahasranāmabhyaḥ
Genitiveśāradāsahasranāmnaḥ śāradāsahasranāmnoḥ śāradāsahasranāmnām
Locativeśāradāsahasranāmni śāradāsahasranāmani śāradāsahasranāmnoḥ śāradāsahasranāmasu

Compound śāradāsahasranāma -

Adverb -śāradāsahasranāma -śāradāsahasranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria