Declension table of ?śāradāpūjā

Deva

FeminineSingularDualPlural
Nominativeśāradāpūjā śāradāpūje śāradāpūjāḥ
Vocativeśāradāpūje śāradāpūje śāradāpūjāḥ
Accusativeśāradāpūjām śāradāpūje śāradāpūjāḥ
Instrumentalśāradāpūjayā śāradāpūjābhyām śāradāpūjābhiḥ
Dativeśāradāpūjāyai śāradāpūjābhyām śāradāpūjābhyaḥ
Ablativeśāradāpūjāyāḥ śāradāpūjābhyām śāradāpūjābhyaḥ
Genitiveśāradāpūjāyāḥ śāradāpūjayoḥ śāradāpūjānām
Locativeśāradāpūjāyām śāradāpūjayoḥ śāradāpūjāsu

Adverb -śāradāpūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria