Declension table of ?śāradāpurāṇa

Deva

NeuterSingularDualPlural
Nominativeśāradāpurāṇam śāradāpurāṇe śāradāpurāṇāni
Vocativeśāradāpurāṇa śāradāpurāṇe śāradāpurāṇāni
Accusativeśāradāpurāṇam śāradāpurāṇe śāradāpurāṇāni
Instrumentalśāradāpurāṇena śāradāpurāṇābhyām śāradāpurāṇaiḥ
Dativeśāradāpurāṇāya śāradāpurāṇābhyām śāradāpurāṇebhyaḥ
Ablativeśāradāpurāṇāt śāradāpurāṇābhyām śāradāpurāṇebhyaḥ
Genitiveśāradāpurāṇasya śāradāpurāṇayoḥ śāradāpurāṇānām
Locativeśāradāpurāṇe śāradāpurāṇayoḥ śāradāpurāṇeṣu

Compound śāradāpurāṇa -

Adverb -śāradāpurāṇam -śāradāpurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria