Declension table of ?śāradaṇḍāyinī

Deva

FeminineSingularDualPlural
Nominativeśāradaṇḍāyinī śāradaṇḍāyinyau śāradaṇḍāyinyaḥ
Vocativeśāradaṇḍāyini śāradaṇḍāyinyau śāradaṇḍāyinyaḥ
Accusativeśāradaṇḍāyinīm śāradaṇḍāyinyau śāradaṇḍāyinīḥ
Instrumentalśāradaṇḍāyinyā śāradaṇḍāyinībhyām śāradaṇḍāyinībhiḥ
Dativeśāradaṇḍāyinyai śāradaṇḍāyinībhyām śāradaṇḍāyinībhyaḥ
Ablativeśāradaṇḍāyinyāḥ śāradaṇḍāyinībhyām śāradaṇḍāyinībhyaḥ
Genitiveśāradaṇḍāyinyāḥ śāradaṇḍāyinyoḥ śāradaṇḍāyinīnām
Locativeśāradaṇḍāyinyām śāradaṇḍāyinyoḥ śāradaṇḍāyinīṣu

Compound śāradaṇḍāyini - śāradaṇḍāyinī -

Adverb -śāradaṇḍāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria