Declension table of ?śāradaṇḍāyani

Deva

MasculineSingularDualPlural
Nominativeśāradaṇḍāyaniḥ śāradaṇḍāyanī śāradaṇḍāyanayaḥ
Vocativeśāradaṇḍāyane śāradaṇḍāyanī śāradaṇḍāyanayaḥ
Accusativeśāradaṇḍāyanim śāradaṇḍāyanī śāradaṇḍāyanīn
Instrumentalśāradaṇḍāyaninā śāradaṇḍāyanibhyām śāradaṇḍāyanibhiḥ
Dativeśāradaṇḍāyanaye śāradaṇḍāyanibhyām śāradaṇḍāyanibhyaḥ
Ablativeśāradaṇḍāyaneḥ śāradaṇḍāyanibhyām śāradaṇḍāyanibhyaḥ
Genitiveśāradaṇḍāyaneḥ śāradaṇḍāyanyoḥ śāradaṇḍāyanīnām
Locativeśāradaṇḍāyanau śāradaṇḍāyanyoḥ śāradaṇḍāyaniṣu

Compound śāradaṇḍāyani -

Adverb -śāradaṇḍāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria