Declension table of ?śārāva

Deva

NeuterSingularDualPlural
Nominativeśārāvam śārāve śārāvāṇi
Vocativeśārāva śārāve śārāvāṇi
Accusativeśārāvam śārāve śārāvāṇi
Instrumentalśārāveṇa śārāvābhyām śārāvaiḥ
Dativeśārāvāya śārāvābhyām śārāvebhyaḥ
Ablativeśārāvāt śārāvābhyām śārāvebhyaḥ
Genitiveśārāvasya śārāvayoḥ śārāvāṇām
Locativeśārāve śārāvayoḥ śārāveṣu

Compound śārāva -

Adverb -śārāvam -śārāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria