Declension table of ?śārāva

Deva

MasculineSingularDualPlural
Nominativeśārāvaḥ śārāvau śārāvāḥ
Vocativeśārāva śārāvau śārāvāḥ
Accusativeśārāvam śārāvau śārāvān
Instrumentalśārāveṇa śārāvābhyām śārāvaiḥ śārāvebhiḥ
Dativeśārāvāya śārāvābhyām śārāvebhyaḥ
Ablativeśārāvāt śārāvābhyām śārāvebhyaḥ
Genitiveśārāvasya śārāvayoḥ śārāvāṇām
Locativeśārāve śārāvayoḥ śārāveṣu

Compound śārāva -

Adverb -śārāvam -śārāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria