Declension table of ?śāpharika

Deva

MasculineSingularDualPlural
Nominativeśāpharikaḥ śāpharikau śāpharikāḥ
Vocativeśāpharika śāpharikau śāpharikāḥ
Accusativeśāpharikam śāpharikau śāpharikān
Instrumentalśāpharikeṇa śāpharikābhyām śāpharikaiḥ śāpharikebhiḥ
Dativeśāpharikāya śāpharikābhyām śāpharikebhyaḥ
Ablativeśāpharikāt śāpharikābhyām śāpharikebhyaḥ
Genitiveśāpharikasya śāpharikayoḥ śāpharikāṇām
Locativeśāpharike śāpharikayoḥ śāpharikeṣu

Compound śāpharika -

Adverb -śāpharikam -śāpharikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria