Declension table of ?śāpasamāyuktā

Deva

FeminineSingularDualPlural
Nominativeśāpasamāyuktā śāpasamāyukte śāpasamāyuktāḥ
Vocativeśāpasamāyukte śāpasamāyukte śāpasamāyuktāḥ
Accusativeśāpasamāyuktām śāpasamāyukte śāpasamāyuktāḥ
Instrumentalśāpasamāyuktayā śāpasamāyuktābhyām śāpasamāyuktābhiḥ
Dativeśāpasamāyuktāyai śāpasamāyuktābhyām śāpasamāyuktābhyaḥ
Ablativeśāpasamāyuktāyāḥ śāpasamāyuktābhyām śāpasamāyuktābhyaḥ
Genitiveśāpasamāyuktāyāḥ śāpasamāyuktayoḥ śāpasamāyuktānām
Locativeśāpasamāyuktāyām śāpasamāyuktayoḥ śāpasamāyuktāsu

Adverb -śāpasamāyuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria