Declension table of ?śāpaprada

Deva

NeuterSingularDualPlural
Nominativeśāpapradam śāpaprade śāpapradāni
Vocativeśāpaprada śāpaprade śāpapradāni
Accusativeśāpapradam śāpaprade śāpapradāni
Instrumentalśāpapradena śāpapradābhyām śāpapradaiḥ
Dativeśāpapradāya śāpapradābhyām śāpapradebhyaḥ
Ablativeśāpapradāt śāpapradābhyām śāpapradebhyaḥ
Genitiveśāpapradasya śāpapradayoḥ śāpapradānām
Locativeśāpaprade śāpapradayoḥ śāpapradeṣu

Compound śāpaprada -

Adverb -śāpapradam -śāpapradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria