Declension table of ?śāpanāśana

Deva

MasculineSingularDualPlural
Nominativeśāpanāśanaḥ śāpanāśanau śāpanāśanāḥ
Vocativeśāpanāśana śāpanāśanau śāpanāśanāḥ
Accusativeśāpanāśanam śāpanāśanau śāpanāśanān
Instrumentalśāpanāśanena śāpanāśanābhyām śāpanāśanaiḥ śāpanāśanebhiḥ
Dativeśāpanāśanāya śāpanāśanābhyām śāpanāśanebhyaḥ
Ablativeśāpanāśanāt śāpanāśanābhyām śāpanāśanebhyaḥ
Genitiveśāpanāśanasya śāpanāśanayoḥ śāpanāśanānām
Locativeśāpanāśane śāpanāśanayoḥ śāpanāśaneṣu

Compound śāpanāśana -

Adverb -śāpanāśanam -śāpanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria