Declension table of ?śāpaja

Deva

NeuterSingularDualPlural
Nominativeśāpajam śāpaje śāpajāni
Vocativeśāpaja śāpaje śāpajāni
Accusativeśāpajam śāpaje śāpajāni
Instrumentalśāpajena śāpajābhyām śāpajaiḥ
Dativeśāpajāya śāpajābhyām śāpajebhyaḥ
Ablativeśāpajāt śāpajābhyām śāpajebhyaḥ
Genitiveśāpajasya śāpajayoḥ śāpajānām
Locativeśāpaje śāpajayoḥ śāpajeṣu

Compound śāpaja -

Adverb -śāpajam -śāpajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria