Declension table of ?śāpagrasta

Deva

MasculineSingularDualPlural
Nominativeśāpagrastaḥ śāpagrastau śāpagrastāḥ
Vocativeśāpagrasta śāpagrastau śāpagrastāḥ
Accusativeśāpagrastam śāpagrastau śāpagrastān
Instrumentalśāpagrastena śāpagrastābhyām śāpagrastaiḥ śāpagrastebhiḥ
Dativeśāpagrastāya śāpagrastābhyām śāpagrastebhyaḥ
Ablativeśāpagrastāt śāpagrastābhyām śāpagrastebhyaḥ
Genitiveśāpagrastasya śāpagrastayoḥ śāpagrastānām
Locativeśāpagraste śāpagrastayoḥ śāpagrasteṣu

Compound śāpagrasta -

Adverb -śāpagrastam -śāpagrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria