Declension table of ?śāpaṭhika

Deva

MasculineSingularDualPlural
Nominativeśāpaṭhikaḥ śāpaṭhikau śāpaṭhikāḥ
Vocativeśāpaṭhika śāpaṭhikau śāpaṭhikāḥ
Accusativeśāpaṭhikam śāpaṭhikau śāpaṭhikān
Instrumentalśāpaṭhikena śāpaṭhikābhyām śāpaṭhikaiḥ śāpaṭhikebhiḥ
Dativeśāpaṭhikāya śāpaṭhikābhyām śāpaṭhikebhyaḥ
Ablativeśāpaṭhikāt śāpaṭhikābhyām śāpaṭhikebhyaḥ
Genitiveśāpaṭhikasya śāpaṭhikayoḥ śāpaṭhikānām
Locativeśāpaṭhike śāpaṭhikayoḥ śāpaṭhikeṣu

Compound śāpaṭhika -

Adverb -śāpaṭhikam -śāpaṭhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria