Declension table of ?śāmūla

Deva

NeuterSingularDualPlural
Nominativeśāmūlam śāmūle śāmūlāni
Vocativeśāmūla śāmūle śāmūlāni
Accusativeśāmūlam śāmūle śāmūlāni
Instrumentalśāmūlena śāmūlābhyām śāmūlaiḥ
Dativeśāmūlāya śāmūlābhyām śāmūlebhyaḥ
Ablativeśāmūlāt śāmūlābhyām śāmūlebhyaḥ
Genitiveśāmūlasya śāmūlayoḥ śāmūlānām
Locativeśāmūle śāmūlayoḥ śāmūleṣu

Compound śāmūla -

Adverb -śāmūlam -śāmūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria