Declension table of ?śāmīla

Deva

NeuterSingularDualPlural
Nominativeśāmīlam śāmīle śāmīlāni
Vocativeśāmīla śāmīle śāmīlāni
Accusativeśāmīlam śāmīle śāmīlāni
Instrumentalśāmīlena śāmīlābhyām śāmīlaiḥ
Dativeśāmīlāya śāmīlābhyām śāmīlebhyaḥ
Ablativeśāmīlāt śāmīlābhyām śāmīlebhyaḥ
Genitiveśāmīlasya śāmīlayoḥ śāmīlānām
Locativeśāmīle śāmīlayoḥ śāmīleṣu

Compound śāmīla -

Adverb -śāmīlam -śāmīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria