Declension table of ?śāmbarika

Deva

MasculineSingularDualPlural
Nominativeśāmbarikaḥ śāmbarikau śāmbarikāḥ
Vocativeśāmbarika śāmbarikau śāmbarikāḥ
Accusativeśāmbarikam śāmbarikau śāmbarikān
Instrumentalśāmbarikeṇa śāmbarikābhyām śāmbarikaiḥ śāmbarikebhiḥ
Dativeśāmbarikāya śāmbarikābhyām śāmbarikebhyaḥ
Ablativeśāmbarikāt śāmbarikābhyām śāmbarikebhyaḥ
Genitiveśāmbarikasya śāmbarikayoḥ śāmbarikāṇām
Locativeśāmbarike śāmbarikayoḥ śāmbarikeṣu

Compound śāmbarika -

Adverb -śāmbarikam -śāmbarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria