Declension table of śāmana

Deva

NeuterSingularDualPlural
Nominativeśāmanam śāmane śāmanāni
Vocativeśāmana śāmane śāmanāni
Accusativeśāmanam śāmane śāmanāni
Instrumentalśāmanena śāmanābhyām śāmanaiḥ
Dativeśāmanāya śāmanābhyām śāmanebhyaḥ
Ablativeśāmanāt śāmanābhyām śāmanebhyaḥ
Genitiveśāmanasya śāmanayoḥ śāmanānām
Locativeśāmane śāmanayoḥ śāmaneṣu

Compound śāmana -

Adverb -śāmanam -śāmanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria