Declension table of ?śālyapati

Deva

MasculineSingularDualPlural
Nominativeśālyapatiḥ śālyapatī śālyapatayaḥ
Vocativeśālyapate śālyapatī śālyapatayaḥ
Accusativeśālyapatim śālyapatī śālyapatīn
Instrumentalśālyapatinā śālyapatibhyām śālyapatibhiḥ
Dativeśālyapataye śālyapatibhyām śālyapatibhyaḥ
Ablativeśālyapateḥ śālyapatibhyām śālyapatibhyaḥ
Genitiveśālyapateḥ śālyapatyoḥ śālyapatīnām
Locativeśālyapatau śālyapatyoḥ śālyapatiṣu

Compound śālyapati -

Adverb -śālyapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria