Declension table of ?śālmalika

Deva

MasculineSingularDualPlural
Nominativeśālmalikaḥ śālmalikau śālmalikāḥ
Vocativeśālmalika śālmalikau śālmalikāḥ
Accusativeśālmalikam śālmalikau śālmalikān
Instrumentalśālmalikena śālmalikābhyām śālmalikaiḥ śālmalikebhiḥ
Dativeśālmalikāya śālmalikābhyām śālmalikebhyaḥ
Ablativeśālmalikāt śālmalikābhyām śālmalikebhyaḥ
Genitiveśālmalikasya śālmalikayoḥ śālmalikānām
Locativeśālmalike śālmalikayoḥ śālmalikeṣu

Compound śālmalika -

Adverb -śālmalikam -śālmalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria