Declension table of ?śālivāhanacaritra

Deva

NeuterSingularDualPlural
Nominativeśālivāhanacaritram śālivāhanacaritre śālivāhanacaritrāṇi
Vocativeśālivāhanacaritra śālivāhanacaritre śālivāhanacaritrāṇi
Accusativeśālivāhanacaritram śālivāhanacaritre śālivāhanacaritrāṇi
Instrumentalśālivāhanacaritreṇa śālivāhanacaritrābhyām śālivāhanacaritraiḥ
Dativeśālivāhanacaritrāya śālivāhanacaritrābhyām śālivāhanacaritrebhyaḥ
Ablativeśālivāhanacaritrāt śālivāhanacaritrābhyām śālivāhanacaritrebhyaḥ
Genitiveśālivāhanacaritrasya śālivāhanacaritrayoḥ śālivāhanacaritrāṇām
Locativeśālivāhanacaritre śālivāhanacaritrayoḥ śālivāhanacaritreṣu

Compound śālivāhanacaritra -

Adverb -śālivāhanacaritram -śālivāhanacaritrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria