Declension table of ?śālisaṃrakṣikā

Deva

FeminineSingularDualPlural
Nominativeśālisaṃrakṣikā śālisaṃrakṣike śālisaṃrakṣikāḥ
Vocativeśālisaṃrakṣike śālisaṃrakṣike śālisaṃrakṣikāḥ
Accusativeśālisaṃrakṣikām śālisaṃrakṣike śālisaṃrakṣikāḥ
Instrumentalśālisaṃrakṣikayā śālisaṃrakṣikābhyām śālisaṃrakṣikābhiḥ
Dativeśālisaṃrakṣikāyai śālisaṃrakṣikābhyām śālisaṃrakṣikābhyaḥ
Ablativeśālisaṃrakṣikāyāḥ śālisaṃrakṣikābhyām śālisaṃrakṣikābhyaḥ
Genitiveśālisaṃrakṣikāyāḥ śālisaṃrakṣikayoḥ śālisaṃrakṣikāṇām
Locativeśālisaṃrakṣikāyām śālisaṃrakṣikayoḥ śālisaṃrakṣikāsu

Adverb -śālisaṃrakṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria