Declension table of ?śālikṣetra

Deva

NeuterSingularDualPlural
Nominativeśālikṣetram śālikṣetre śālikṣetrāṇi
Vocativeśālikṣetra śālikṣetre śālikṣetrāṇi
Accusativeśālikṣetram śālikṣetre śālikṣetrāṇi
Instrumentalśālikṣetreṇa śālikṣetrābhyām śālikṣetraiḥ
Dativeśālikṣetrāya śālikṣetrābhyām śālikṣetrebhyaḥ
Ablativeśālikṣetrāt śālikṣetrābhyām śālikṣetrebhyaḥ
Genitiveśālikṣetrasya śālikṣetrayoḥ śālikṣetrāṇām
Locativeśālikṣetre śālikṣetrayoḥ śālikṣetreṣu

Compound śālikṣetra -

Adverb -śālikṣetram -śālikṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria