Declension table of ?śālīya

Deva

NeuterSingularDualPlural
Nominativeśālīyam śālīye śālīyāni
Vocativeśālīya śālīye śālīyāni
Accusativeśālīyam śālīye śālīyāni
Instrumentalśālīyena śālīyābhyām śālīyaiḥ
Dativeśālīyāya śālīyābhyām śālīyebhyaḥ
Ablativeśālīyāt śālīyābhyām śālīyebhyaḥ
Genitiveśālīyasya śālīyayoḥ śālīyānām
Locativeśālīye śālīyayoḥ śālīyeṣu

Compound śālīya -

Adverb -śālīyam -śālīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria