Declension table of ?śālibhū

Deva

FeminineSingularDualPlural
Nominativeśālibhūḥ śālibhuvau śālibhuvaḥ
Vocativeśālibhūḥ śālibhu śālibhuvau śālibhuvaḥ
Accusativeśālibhuvam śālibhuvau śālibhuvaḥ
Instrumentalśālibhuvā śālibhūbhyām śālibhūbhiḥ
Dativeśālibhuvai śālibhuve śālibhūbhyām śālibhūbhyaḥ
Ablativeśālibhuvāḥ śālibhuvaḥ śālibhūbhyām śālibhūbhyaḥ
Genitiveśālibhuvāḥ śālibhuvaḥ śālibhuvoḥ śālibhūnām śālibhuvām
Locativeśālibhuvi śālibhuvām śālibhuvoḥ śālibhūṣu

Compound śālibhū -

Adverb -śālibhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria