Declension table of ?śālibhavana

Deva

NeuterSingularDualPlural
Nominativeśālibhavanam śālibhavane śālibhavanāni
Vocativeśālibhavana śālibhavane śālibhavanāni
Accusativeśālibhavanam śālibhavane śālibhavanāni
Instrumentalśālibhavanena śālibhavanābhyām śālibhavanaiḥ
Dativeśālibhavanāya śālibhavanābhyām śālibhavanebhyaḥ
Ablativeśālibhavanāt śālibhavanābhyām śālibhavanebhyaḥ
Genitiveśālibhavanasya śālibhavanayoḥ śālibhavanānām
Locativeśālibhavane śālibhavanayoḥ śālibhavaneṣu

Compound śālibhavana -

Adverb -śālibhavanam -śālibhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria