Declension table of ?śālaśṛṅga

Deva

NeuterSingularDualPlural
Nominativeśālaśṛṅgam śālaśṛṅge śālaśṛṅgāṇi
Vocativeśālaśṛṅga śālaśṛṅge śālaśṛṅgāṇi
Accusativeśālaśṛṅgam śālaśṛṅge śālaśṛṅgāṇi
Instrumentalśālaśṛṅgeṇa śālaśṛṅgābhyām śālaśṛṅgaiḥ
Dativeśālaśṛṅgāya śālaśṛṅgābhyām śālaśṛṅgebhyaḥ
Ablativeśālaśṛṅgāt śālaśṛṅgābhyām śālaśṛṅgebhyaḥ
Genitiveśālaśṛṅgasya śālaśṛṅgayoḥ śālaśṛṅgāṇām
Locativeśālaśṛṅge śālaśṛṅgayoḥ śālaśṛṅgeṣu

Compound śālaśṛṅga -

Adverb -śālaśṛṅgam -śālaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria