Declension table of ?śālavāṇaka

Deva

MasculineSingularDualPlural
Nominativeśālavāṇakaḥ śālavāṇakau śālavāṇakāḥ
Vocativeśālavāṇaka śālavāṇakau śālavāṇakāḥ
Accusativeśālavāṇakam śālavāṇakau śālavāṇakān
Instrumentalśālavāṇakena śālavāṇakābhyām śālavāṇakaiḥ śālavāṇakebhiḥ
Dativeśālavāṇakāya śālavāṇakābhyām śālavāṇakebhyaḥ
Ablativeśālavāṇakāt śālavāṇakābhyām śālavāṇakebhyaḥ
Genitiveśālavāṇakasya śālavāṇakayoḥ śālavāṇakānām
Locativeśālavāṇake śālavāṇakayoḥ śālavāṇakeṣu

Compound śālavāṇaka -

Adverb -śālavāṇakam -śālavāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria