Declension table of ?śālavaṃśanṛpamuktāvalī

Deva

FeminineSingularDualPlural
Nominativeśālavaṃśanṛpamuktāvalī śālavaṃśanṛpamuktāvalyau śālavaṃśanṛpamuktāvalyaḥ
Vocativeśālavaṃśanṛpamuktāvali śālavaṃśanṛpamuktāvalyau śālavaṃśanṛpamuktāvalyaḥ
Accusativeśālavaṃśanṛpamuktāvalīm śālavaṃśanṛpamuktāvalyau śālavaṃśanṛpamuktāvalīḥ
Instrumentalśālavaṃśanṛpamuktāvalyā śālavaṃśanṛpamuktāvalībhyām śālavaṃśanṛpamuktāvalībhiḥ
Dativeśālavaṃśanṛpamuktāvalyai śālavaṃśanṛpamuktāvalībhyām śālavaṃśanṛpamuktāvalībhyaḥ
Ablativeśālavaṃśanṛpamuktāvalyāḥ śālavaṃśanṛpamuktāvalībhyām śālavaṃśanṛpamuktāvalībhyaḥ
Genitiveśālavaṃśanṛpamuktāvalyāḥ śālavaṃśanṛpamuktāvalyoḥ śālavaṃśanṛpamuktāvalīnām
Locativeśālavaṃśanṛpamuktāvalyām śālavaṃśanṛpamuktāvalyoḥ śālavaṃśanṛpamuktāvalīṣu

Compound śālavaṃśanṛpamuktāvali - śālavaṃśanṛpamuktāvalī -

Adverb -śālavaṃśanṛpamuktāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria