Declension table of ?śālava

Deva

MasculineSingularDualPlural
Nominativeśālavaḥ śālavau śālavāḥ
Vocativeśālava śālavau śālavāḥ
Accusativeśālavam śālavau śālavān
Instrumentalśālavena śālavābhyām śālavaiḥ śālavebhiḥ
Dativeśālavāya śālavābhyām śālavebhyaḥ
Ablativeśālavāt śālavābhyām śālavebhyaḥ
Genitiveśālavasya śālavayoḥ śālavānām
Locativeśālave śālavayoḥ śālaveṣu

Compound śālava -

Adverb -śālavam -śālavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria