Declension table of ?śālasaṅkāśa

Deva

NeuterSingularDualPlural
Nominativeśālasaṅkāśam śālasaṅkāśe śālasaṅkāśāni
Vocativeśālasaṅkāśa śālasaṅkāśe śālasaṅkāśāni
Accusativeśālasaṅkāśam śālasaṅkāśe śālasaṅkāśāni
Instrumentalśālasaṅkāśena śālasaṅkāśābhyām śālasaṅkāśaiḥ
Dativeśālasaṅkāśāya śālasaṅkāśābhyām śālasaṅkāśebhyaḥ
Ablativeśālasaṅkāśāt śālasaṅkāśābhyām śālasaṅkāśebhyaḥ
Genitiveśālasaṅkāśasya śālasaṅkāśayoḥ śālasaṅkāśānām
Locativeśālasaṅkāśe śālasaṅkāśayoḥ śālasaṅkāśeṣu

Compound śālasaṅkāśa -

Adverb -śālasaṅkāśam -śālasaṅkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria