Declension table of ?śālapuṣpamayī

Deva

FeminineSingularDualPlural
Nominativeśālapuṣpamayī śālapuṣpamayyau śālapuṣpamayyaḥ
Vocativeśālapuṣpamayi śālapuṣpamayyau śālapuṣpamayyaḥ
Accusativeśālapuṣpamayīm śālapuṣpamayyau śālapuṣpamayīḥ
Instrumentalśālapuṣpamayyā śālapuṣpamayībhyām śālapuṣpamayībhiḥ
Dativeśālapuṣpamayyai śālapuṣpamayībhyām śālapuṣpamayībhyaḥ
Ablativeśālapuṣpamayyāḥ śālapuṣpamayībhyām śālapuṣpamayībhyaḥ
Genitiveśālapuṣpamayyāḥ śālapuṣpamayyoḥ śālapuṣpamayīṇām
Locativeśālapuṣpamayyām śālapuṣpamayyoḥ śālapuṣpamayīṣu

Compound śālapuṣpamayi - śālapuṣpamayī -

Adverb -śālapuṣpamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria